# Cc. Madhya 20.327 > ব্রহ্মসাবর্ণ্যে ‘বিষ্বক্‌সেন’, ‘ধর্মসেতু’ ধর্মসাবর্ণ্যে । > রুদ্রসাবর্ণ্যে ‘সুধামা’, ‘যোগেশ্বর’ দেবসাবর্ণ্যে ॥৩২৭॥ ## Text > brahma-sāvarṇye 'viṣvaksena', 'dharmasetu' dharma-sāvarṇye > rudra-sāvarṇye 'sudhāmā', 'yogeśvara' deva-sāvarṇye ## Synonyms *brahma-sāvarṇye*—in the Brahma-sāvarṇya-manvantara; *viṣvaksena*—the avatāra named Viṣvaksena; *dharmasetu*—the avatāra named Dharmasetu; *dharma-sāvarṇye*—in the Dharma-sāvarṇya-manvantara; *rudra-sāvarṇye*—in the Rudra-sāvarṇya-manvantara; *sudhāmā*—the avatāra named Sudhāmā; *yogeśvara*—the avatāra named Yogeśvara; *deva-sāvarṇye*—in the Deva-sāvarṇya-manvantara. ## Translation **"In the Brahma-sāvarṇya-manvantara, the avatāra was named Viṣvaksena, and in the Dharma-sāvarṇya, he was named Dharmasetu. In the Rudra-sāvarṇya he was named Sudhāmā, and in the Deva-sāvarṇya, he was named Yogeśvara.**