# Cc. Madhya 20.326 > রৈবতে ‘বৈকুণ্ঠ’, চাক্ষুষে ‘অজিত’, বৈবস্বতে ‘বামন’ । > সাবর্ণ্যে ‘সার্বভৌম’, দক্ষসাবর্ণ্যে ‘ঋষভ’ গণন ॥৩২৬॥ ## Text > raivate 'vaikuṇṭha' cākṣuṣe 'ajita', vaivasvate 'vāmana' > sāvarṇye 'sārvabhauma', dakṣa-sāvarṇye 'ṛṣabha' gaṇana ## Synonyms *raivate*—in the Raivata-manvantara; *vaikuṇṭha*—the avatāra named Vaikuṇṭha; *cākṣuṣe*—in the Cākṣuṣa-manvantara; *ajita*—the avatāra named Ajita; *vaivasvate*—in the Vaivasvata-manvantara; *vāmana*—the avatāra named Vāmana; *sāvarṇye*—in the Sāvarṇya-manvantara; *sārvabhauma*—the avatāra named Sārvabhauma; *dakṣa-sāvarṇye*—in the Dakṣa-sāvarṇya-manvantara; *ṛṣabha*—the avatāra Ṛṣabha; *gaṇana*—named. ## Translation **"In the Raivata-manvantara, the avatāra was named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, he was named Ajita. In the Vaivasvata-manvantara, he was named Vāmana, and in the Sāvarṇya-manvantara, he was named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he was named Ṛṣabha.**