# Cc. Madhya 20.325 ## Text > svāyaṁbhuve 'yajña', svārociṣe 'vibhu' nāma > auttame 'satyasena', tāmase 'hari' abhidhāna ## Synonyms *svāyaṁbhuve*—in the Svāyambhuva-manvantara; *yajña*—the avatāra named Yajña; *svārociṣe*—in the Svārociṣa-manvantara; *vibhu*—the avatāra Vibhu; *nāma*—named; *auttame*—in the Auttama-manvantara; *satyasena*—the avatāra named Satyasena; *tāmase*—in the Tāmasa-manvantara; *hari*—Hari; *abhidhāna*—named. ## Translation **"In the Svāyambhuva-manvantara, the avatāra was named Yajña. In the Svārociṣa-manvantara, he was named Vibhu. In the Auttama-manvantara, he was named Satyasena, and in the Tāmasa-manvantara he was named Hari.**