# Cc. Madhya 20.265
> সেই মায়া অবলোকিতে শ্রীসঙ্কর্ষণ ।
> পুরুষরূপে অবতীর্ণ হইলা প্রথম ॥২৬৫॥
## Text
> sei māyā avalokite śrī-saṅkarṣaṇa
> puruṣa-rūpe avatīrṇa ha-ilā prathama
## Synonyms
*sei māyā*—that material energy; *avalokite*—just to glance over; *śrī-saṅkarṣaṇa*—Saṅkarṣaṇa; *puruṣa-rūpe*—in the original form of Mahā-Viṣṇu; *avatīrṇa*—incarnated; *ha-ilā*—became; *prathama*—at first.
## Translation
**"To glance over that material energy and empower her, Lord Saṅkarṣaṇa first incarnates as Lord Mahā-Viṣṇu.**