# Cc. Madhya 20.216 > প্ৰয়াগে মাধব, মন্দারে শ্রীমধুসূদন । > আনন্দারণ্যে বাসুদেব, পদ্মনাভ জনার্দন ॥২১৬॥ ## Text > prayāge mādhava, mandāre śrī-madhusūdana > ānandāraṇye vāsudeva, padmanābha janārdana ## Synonyms *prayāge*—at Prayāga; *mādhava*—Bindu Mādhava; *mandāre*—at Mandāra-parvata; *śrī-madhusūdana*—Śrī Madhusūdana; *ānanda-araṇye*—at the place known as Ānandāraṇya; *vāsudeva*—Lord Vāsudeva; *padmanābha*—Lord Padmanābha; *janārdana*—Lord Janārdana. ## Translation **"At Prayāga, the Lord is situated as Bindu Mādhava, and at Mandāra-parvata, the Lord is known as Madhusūdana. Vāsudeva, Padmanābha and Janārdana reside at Ānandāraṇya.**