# Cc. Madhya 20.216
## Text
> prayāge mādhava, mandāre śrī-madhusūdana
> ānandāraṇye vāsudeva, padmanābha janārdana
## Synonyms
*prayāge*—at Prayāga; *mādhava*—Bindu Mādhava; *mandāre*—at Mandāra-parvata; *śrī*-*madhusūdana*—Śrī Madhusūdana; *ānanda*-*araṇye*—at the place known as Ānandāraṇya; *vāsudeva*—Lord Vāsudeva; *padmanābha*—Lord Padmanābha; *janārdana*—Lord Janārdana.
## Translation
**"At Prayāga, the Lord is situated as Bindu Mādhava, and at Mandāra-parvata, the Lord is known as Madhusūdana. Vāsudeva, Padmanābha and Janārdana reside at Ānandāraṇya.**