# Cc. Madhya 20.215
> মথুরাতে কেশবের নিত্য সন্নিধান ।
> নীলাচলে পুরুষোত্তম — ‘জগন্নাথ’ নাম ॥২১৫॥
## Text
> mathurāte keśavera nitya sannidhāna
> nīlācale puruṣottama—jagannātha' nāma
## Synonyms
*mathurāte*—in Mathurā; *keśavera*—of Lord Keśava; *nitya*—eternal; *san-nidhāna*—residence; *nīlācale*—in Nīlācala (Jagannātha Purī); *puruṣottama*—Puruṣottama; *jagannātha nāma*—also known as Jagannātha.
## Translation
**"Lord Keśava eternally resides at Mathurā, and Lord Puruṣottama, known by the name Jagannātha, eternally resides at Nīlācala.**