# Cc. Madhya 20.188
> বৈভবপ্রকাশে আর প্রাভববিলাসে ।
> একই মূর্ত্যে বলদেব ভাব-ভেদে ভাসে ॥১৮৮॥
## Text
> vaibhava-prakāśe āra prābhava-vilāse
> eka-i mūrtye baladeva bhāva-bhede bhāse
## Synonyms
*vaibhava-prakāśe*—in vaibhava manifestation; *āra*—and; *prābhava-vilāse*—in the prābhava pastime form; *eka-i mūrtye*—in one form; *baladeva*—Lord Baladeva; *bhāva-bhede*—according to different emotions; *bhāse*—exists.
## Translation
**"Śrī Balarāma is a vaibhava-prakāśa manifestation of Kṛṣṇa. He is also manifest in the original quadruple expansion of Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha. These are prābhava-vilāsa expansions with different emotions.**