# Cc. Madhya 20.186 > প্রাভববিলাস — বাসুদেব, সঙ্কর্ষণ । > প্রদ্যুম্ন, অনিরুদ্ধ, — মুখ্য চারিজন ॥১৮৬॥ ## Text > prābhava-vilāsa—vāsudeva, saṅkarṣaṇa > pradyumna, aniruddha,—mukhya cāri-jana ## Synonyms *prābhava-vilāsa*—the *prābhava-vilāsa* forms; *vāsudeva*—Vāsudeva; *saṅkarṣaṇa*—Saṅkarṣaṇa; *pradyumna*—Pradyumna; *aniruddha*—Aniruddha; *mukhya cāri-jana*—the four chief expansions. ## Translation **"The chief quadruple expansions are named Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha. These are called prābhava-vilāsa.**