# Cc. Madhya 20.186
> প্রাভববিলাস — বাসুদেব, সঙ্কর্ষণ ।
> প্রদ্যুম্ন, অনিরুদ্ধ, — মুখ্য চারিজন ॥১৮৬॥
## Text
> prābhava-vilāsa—vāsudeva, saṅkarṣaṇa
> pradyumna, aniruddha,—mukhya cāri-jana
## Synonyms
*prābhava-vilāsa*—the *prābhava-vilāsa* forms; *vāsudeva*—Vāsudeva; *saṅkarṣaṇa*—Saṅkarṣaṇa; *pradyumna*—Pradyumna; *aniruddha*—Aniruddha; *mukhya cāri-jana*—the four chief expansions.
## Translation
**"The chief quadruple expansions are named Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha. These are called prābhava-vilāsa.**