# Cc. Madhya 20.185
> প্রাভব-বৈভব-ভেদে বিলাস — দ্বিধাকার ।
> বিলাসের বিলাস-ভেদ — অনন্ত প্রকার ॥১৮৫॥
## Text
> prābhava-vaibhava-bhede vilāsa—dvidhākāra
> vilāsera vilāsa-bheda—ananta prakāra
## Synonyms
*prābhava-vaibhava-bhede*—by the differences between *prābhava* and *vaibhava,*; *vilāsa*—pastime expansion; *dvidhā-ākāra*—twofold; *vilāsera*—of pastime forms; *vilāsa-bheda*—by the different pastimes; *ananta prakāra*—unlimited varieties.
## Translation
**"Again the vilāsa forms are divided into twofold categories-prābhava and vaibhava. Again the pastimes of these forms are of unlimited variety.**
## Purport
In the *Laghu-bhāgavatāmṛta, Pūrva-khaṇḍa,* verse 17, it is stated:
> tādṛśo nyūna-śaktiṁ yo
> vyanakti svāṁśa īritaḥ
> saṅkarṣaṇādir matsyādir
> yathā tat-tat-svadhāmasu
When a form of Kṛṣṇa is nondifferent from the original form but is less important and exhibits less potency, it is called *svāṁśa.* Examples of the *svāṁśa* expansion can be found in the quadruple forms of the Lord residing in their respective places, beginning with Saṅkarṣaṇa, Pradyumna and Aniruddha and including the *puruṣa-avatāras, līlā-avatāras, manvantara-avatāras* and *yuga-avatāras.*