# Cc. Madhya 20.176
> যে-কালে দ্বিভুজ, নাম — বৈভবপ্রকাশ ।
> চতুর্ভুজ হৈলে, নাম — প্রাভবপ্রকাশ ॥১৭৬॥
## Text
> ye-kāle dvibhuja, nāma—vaibhava-prakāśa
> caturbhuja haile, nāma—prābhava-prakāśa
## Synonyms
*ye-kāle dvi-bhuja*—when the Lord appears as two-handed; *nāma*—named; *vaibhava-prakāśa*—*vaibhava-prakāśa*; *catuḥ-bhuja haile*—when He becomes four-handed; *nāma*—named; *prābhava-prakāśa*—*prābhava-prakāśa.*
## Translation
**"When the Lord is two-handed, He is called vaibhava-prakāśa, and when He is four-handed He is called prābhava-prakāśa.**