# Cc. Madhya 20.176
## Text
> ye-kāle dvibhuja, nāma—vaibhava-prakāśa
> caturbhuja haile, nāma—prābhava-prakāśa
## Synonyms
*ye*-*kāle* *dvi*-*bhuja*—when the Lord appears as two-handed; *nāma*—named; *vaibhava*-*prakāśa*—*vaibhava-prakāśa*; *catuḥ*-*bhuja* *haile*—when He becomes four-handed; *nāma*—named; *prābhava*-*prakāśa*—*prābhava-prakāśa.*
## Translation
**"When the Lord is two-handed, He is called vaibhava-prakāśa, and when He is four-handed He is called prābhava-prakāśa.**