# Cc. Madhya 20.165 ## Text > sva yaṁ-rūpa, tad-ekātma-rūpa, āveśa—nāma > prathamei tina-rūpe rahena bhagavān ## Synonyms *sva* *yam*-*rūpa*—the personal form; *tat*-*ekātma*-*rūpa*—the same form, nondifferent from svayaṁ-rūpa; *āveśa*—especially empowered; *nāma*—named; *prathamei*—in the beginning; *tina*-*rūpe*—in three forms; *rahena*—remains; *bhagavān*—the Supreme Personality of Godhead. ## Translation **"The Supreme Personality of Godhead exists in three principal forms-svayaṁ-rūpa, tad-ekātma-rūpa, and āveśa-rūpa.** ## Purport Śrīla Rūpa Gosvāmī has described *svayaṁ-rūpa* in his *Laghu-bhāgavatāmṛta, pūrva-khaṇḍa,* verse 12, *ananyāpekṣi yad rūpaṁ svayaṁ-rūpaḥ sa ucyate:* the original form of the Supreme Personality of Godhead does not depend on other forms. The original form is called *svayaṁ-rūpa,* and it is described in *Śrīmad-Bhāgavatam:kṛṣṇas tu bhagavān svayam* (1.3.28). Kṛṣṇa's original form as a cowherd boy in Vṛndāvana is called *svayaṁ-rūpa.* It is confirmed in the *Brahma-saṁhitā* (5.1): > īśvaraḥ paramaḥ kṛṣṇaḥ > sac-cid-ānanda-vigrahaḥ > anādir ādir govindaḥ > sarva-kāraṇa-kāraṇam There is nothing superior to Govinda. He is the ultimate source and the cause of all causes. In *Bhagavad-gītā* [[bg/7/7|(Bg. 7.7)]] the Lord says, *mattaḥ parataraṁ nānyat:* "There is no truth superior to Me. The *tad-ekātma-rūpa* is also described in the *Laghu-bhāgavatāmṛta, Pūrva-khaṇḍa,* verse 14: > yad rūpaṁ tad-abhedena > svarūpeṇa virājate > ākṛtyādibhir anyādṛk > sa tad-ekātma-rūpakaḥ The *tad-ekātma-rūpa* forms exist simultaneously with the *svayaṁ-rūpa* form and are nondifferent. At the same time, the bodily features and specific activities appear to be different. This *tad-ekātma-rūpa* is also divided into two categories-*svāṁśa* and *vilāsa.* His *āveśa* form is also explained in the *Laghu-bhāgavatāmṛta,* verse 18: > jñāna-śaktyādi-kalayā > yatrāviṣṭo janārdanaḥ > ta āveśā nigadyante > jīvā eva mahattamāḥ A living entity who is specifically empowered by the Lord with knowledge or strength is technically called *āveśa-rūpa.* As stated in the *Caitanya-caritāmṛta* [[cc/antya/7/11|(Antya 7.11)]], *kṛṣṇa-śakti vinā nahe tāra pravartana:* unless a devotee is specifically empowered by the Lord, he cannot preach the holy name of the Lord all over the world. This is an explanation of the word *āveśa-rūpa.*