# Cc. Madhya 20.165
## Text
> sva yaṁ-rūpa, tad-ekātma-rūpa, āveśa—nāma
> prathamei tina-rūpe rahena bhagavān
## Synonyms
*sva* *yam*-*rūpa*—the personal form; *tat*-*ekātma*-*rūpa*—the same form, nondifferent from svayaṁ-rūpa; *āveśa*—especially empowered; *nāma*—named; *prathamei*—in the beginning; *tina*-*rūpe*—in three forms; *rahena*—remains; *bhagavān*—the Supreme Personality of Godhead.
## Translation
**"The Supreme Personality of Godhead exists in three principal forms-svayaṁ-rūpa, tad-ekātma-rūpa, and āveśa-rūpa.**
## Purport
Śrīla Rūpa Gosvāmī has described *svayaṁ-rūpa* in his *Laghu-bhāgavatāmṛta, pūrva-khaṇḍa,* verse 12, *ananyāpekṣi yad rūpaṁ svayaṁ-rūpaḥ sa ucyate:* the original form of the Supreme Personality of Godhead does not depend on other forms. The original form is called *svayaṁ-rūpa,* and it is described in *Śrīmad-Bhāgavatam:kṛṣṇas tu bhagavān svayam* (1.3.28). Kṛṣṇa's original form as a cowherd boy in Vṛndāvana is called *svayaṁ-rūpa.* It is confirmed in the *Brahma-saṁhitā* (5.1):
> īśvaraḥ paramaḥ kṛṣṇaḥ
> sac-cid-ānanda-vigrahaḥ
> anādir ādir govindaḥ
> sarva-kāraṇa-kāraṇam
There is nothing superior to Govinda. He is the ultimate source and the cause of all causes. In *Bhagavad-gītā* [[bg/7/7|(Bg. 7.7)]] the Lord says, *mattaḥ parataraṁ nānyat:* "There is no truth superior to Me.
The *tad-ekātma-rūpa* is also described in the *Laghu-bhāgavatāmṛta, Pūrva-khaṇḍa,* verse 14:
> yad rūpaṁ tad-abhedena
> svarūpeṇa virājate
> ākṛtyādibhir anyādṛk
> sa tad-ekātma-rūpakaḥ
The *tad-ekātma-rūpa* forms exist simultaneously with the *svayaṁ-rūpa* form and are nondifferent. At the same time, the bodily features and specific activities appear to be different. This *tad-ekātma-rūpa* is also divided into two categories-*svāṁśa* and *vilāsa.*
His *āveśa* form is also explained in the *Laghu-bhāgavatāmṛta,* verse 18:
> jñāna-śaktyādi-kalayā
> yatrāviṣṭo janārdanaḥ
> ta āveśā nigadyante
> jīvā eva mahattamāḥ
A living entity who is specifically empowered by the Lord with knowledge or strength is technically called *āveśa-rūpa.* As stated in the *Caitanya-caritāmṛta* [[cc/antya/7/11|(Antya 7.11)]], *kṛṣṇa-śakti vinā nahe tāra pravartana:* unless a devotee is specifically empowered by the Lord, he cannot preach the holy name of the Lord all over the world. This is an explanation of the word *āveśa-rūpa.*