# Cc. Madhya 20.126
> কৃষ্ণমাধুর্য-সেবানন্দ-প্রাপ্তির কারণ ৷
> কৃষ্ণ-সেবা করে, আর কৃষ্ণরস-আস্বাদন ৷৷ ১২৬ ৷৷ ॥১২৬॥
## Text
> kṛṣṇa-mādhurya-sevānanda-prāptira kāraṇa
> kṛṣṇa-sevā kare, āra kṛṣṇa-rasa-āsvādana
## Synonyms
*kṛṣṇa-mādhurya*—of an intimate relationship with Kṛṣṇa; *sevā-ānanda*—of pleasure from rendering service unto Him; *prāptira*—of achievement; *kāraṇa*—because; *kṛṣṇa-sevā kare*—one renders service to Kṛṣṇa; *āra*—and; *kṛṣṇa-rasa*—of the mellows of such service; *āsvādana*—tasting.
## Translation
**"When one attains the transcendental bliss of an intimate relationship with Kṛṣṇa, he renders service to Him and tastes the mellows of Kṛṣṇa consciousness.**