# Cc. Madhya 2.77
> চণ্ডীদাস, বিদ্যাপতি, রায়ের নাটক-গীতি,
> কর্ণামৃত, শ্রীগীতগোবিন্দ ।
> স্বরূপ-রামানন্দ-সনে, মহাপ্রভু রাত্রি-দিনে,
> গায়, শুনে — পরম আনন্দ ॥৭৭॥
## Text
> caṇḍīdāsa, vidyāpati, rāyera nāṭaka-gīti,
> karṇāmṛta, śrī-gīta-govinda
> svarūpa-rāmānanda-sane, mahāprabhu rātri-dine,
> gāya, śune—parama ānanda
## Synonyms
*caṇḍīdāsa*—the poet Caṇḍīdāsa; *vidyāpati*—the poet Vidyāpati; *rāyera*—of the poet Rāya Rāmānanda; *nāṭaka*—the *Jagannātha-vallabha-nāṭaka*; *gīti*—songs; *karṇāmṛta*—the *Kṛṣṇa-karṇāmṛta* of Bilvamaṅgala Ṭhākura; *śrī-gīta-govinda*—the *Gīta-govinda,* by Jayadeva Gosvāmī; *svarūpa*—Svarūpa Dāmodara; *rāmānanda-sane*—with Rāya Rāmānanda; *mahāprabhu*—Lord Caitanya Mahāprabhu; *rātri-dine*—day and night; *gāya*—sings; *śune*—hears; *parama ānanda*—with great pleasure.
## Translation
**He also passed His time reading the books and singing the songs of Caṇḍīdāsa and Vidyāpati, and listening to quotations from the Jagannātha-vallabha-nāṭaka, Kṛṣṇa-karṇāmṛta and Gīta-govinda. Thus in the association of Svarūpa Dāmodara and Rāya Rāmānanda, Śrī Caitanya Mahāprabhu passed His days and nights chanting and hearing with great pleasure.**