# Cc. Madhya 2.77 ## Text > caṇḍīdāsa, vidyāpati, rāyera nāṭaka-gīti, > karṇāmṛta, śrī-gīta-govinda > svarūpa-rāmānanda-sane, mahāprabhu rātri-dine, > gāya, śune—parama ānanda ## Synonyms *caṇḍīdāsa*—the poet Caṇḍīdāsa; *vidyāpati*—the poet Vidyāpati; *rāyera*—of the poet Rāya Rāmānanda; *nāṭaka*—the *Jagannātha-vallabha-nāṭaka*; *gīti*—songs; *karṇāmṛta*—the *Kṛṣṇa-karṇāmṛta* of Bilvamaṅgala Ṭhākura; *śrī*-*gīta*-*govinda*—the *Gīta-govinda,* by Jayadeva Gosvāmī; *svarūpa*—Svarūpa Dāmodara; *rāmānanda*-*sane*—with Rāya Rāmānanda; *mahāprabhu*—Lord Caitanya Mahāprabhu; *rātri*-*dine*—day and night; *gāya*—sings; *śune*—hears; *parama* *ānanda*—with great pleasure. ## Translation **He also passed His time reading the books and singing the songs of Caṇḍīdāsa and Vidyāpati, and listening to quotations from the Jagannātha-vallabha-nāṭaka, Kṛṣṇa-karṇāmṛta and Gīta-govinda. Thus in the association of Svarūpa Dāmodara and Rāya Rāmānanda, Śrī Caitanya Mahāprabhu passed His days and nights chanting and hearing with great pleasure.**