# Cc. Madhya 2.4 > শ্রীরাধিকার চেষ্টা যেন উদ্ধব-দর্শনে । > এইমত দশা প্রভুর হয় রাত্রি-দিনে ॥৪॥ ## Text > śrī-rādhikāra ceṣṭā yena uddhava-darśane > ei-mata daśā prabhura haya rātri-dine ## Synonyms *śrī-rādhikāra*—of Śrīmatī Rādhārāṇī; *ceṣṭā*—the activities; *yena*—just like; *uddhava-darśane*—in seeing Uddhava at Vṛndāvana; *ei-mata*—in this way; *daśā*—the condition; *prabhura*—of the Lord; *haya*—is; *rātri-dine*—day and night. ## Translation **Śrī Caitanya Mahāprabhu's state of mind, day and night, was practically identical to Rādhārāṇī's state of mind when Uddhava came to Vṛndāvana to see the gopīs.**