# Cc. Madhya 2.4
## Text
> śrī-rādhikāra ceṣṭā yena uddhava-darśane
> ei-mata daśā prabhura haya rātri-dine
## Synonyms
*śrī*-*rādhikāra*—of Śrīmatī Rādhārāṇī; *ceṣṭā*—the activities; *yena*—just like; *uddhava*-*darśane*—in seeing Uddhava at Vṛndāvana; *ei*-*mata*—in this way; *daśā*—the condition; *prabhura*—of the Lord; *haya*—is; *rātri*-*dine*—day and night.
## Translation
**Śrī Caitanya Mahāprabhu's state of mind, day and night, was practically identical to Rādhārāṇī's state of mind when Uddhava came to Vṛndāvana to see the gopīs.**