# Cc. Madhya 19.91 > প্রভু পাঠাইল তাঁরে করিতে ভোজনে । > ভোজন করি’ আইলা তেঁহো প্রভুর চরণে ॥৯১॥ ## Text > prabhu pāṭhāila tāṅre karite bhojane > bhojana kari' āilā teṅho prabhura caraṇe ## Synonyms *prabhu*—Śrī Caitanya Mahāprabhu; *pāṭhāila*—sent; *tāṅre*—him (Vallabha Bhaṭṭācārya); *karite bhojane*—to take his lunch; *bhojana kari'*—after taking lunch; *āilā*—came; *teṅho*—he; *prabhura caraṇe*—to the lotus feet of Śrī Caitanya Mahāprabhu. ## Translation **While Vallabha Bhaṭṭācārya was massaging Him, the Lord asked him to go take prasāda. After taking prasāda, he returned to the lotus feet of the Lord.**