# Cc. Madhya 19.91
> প্রভু পাঠাইল তাঁরে করিতে ভোজনে ।
> ভোজন করি’ আইলা তেঁহো প্রভুর চরণে ॥৯১॥
## Text
> prabhu pāṭhāila tāṅre karite bhojane
> bhojana kari' āilā teṅho prabhura caraṇe
## Synonyms
*prabhu*—Śrī Caitanya Mahāprabhu; *pāṭhāila*—sent; *tāṅre*—him (Vallabha Bhaṭṭācārya); *karite bhojane*—to take his lunch; *bhojana kari'*—after taking lunch; *āilā*—came; *teṅho*—he; *prabhura caraṇe*—to the lotus feet of Śrī Caitanya Mahāprabhu.
## Translation
**While Vallabha Bhaṭṭācārya was massaging Him, the Lord asked him to go take prasāda. After taking prasāda, he returned to the lotus feet of the Lord.**