# Cc. Madhya 19.89 ## Text > bhaṭṭācārya śrī-rūpe deoyāila 'avaśeṣa' > tabe sei prasāda kṛṣṇadāsa pāila śeṣa ## Synonyms *bhaṭṭācārya*—Vallabha Bhaṭṭācārya; *śrī*-*rūpe*—to Śrīla Rūpa Gosvāmī; *deoyāila*—offered; *avaśeṣa*—the remnants; *tabe*—thereafter; *sei*—those; *prasāda*—remnants of food; *kṛṣṇadāsa*—Kṛṣṇadāsa; *pāila*—got; *śeṣa*—the balance. ## Translation **Vallabha Bhaṭṭācārya first offered the remnants of the Lord's food to Śrīla Rūpa Gosvāmī and then to Kṛṣṇadāsa.**