# Cc. Madhya 19.88 ## Text > bhikṣā karāila prabhure sasneha yatane > rūpa-gosāñi dui-bhāiye karāila bhojane ## Synonyms *bhikṣā* *karāila*—made take His lunch; *prabhure*—Śrī Caitanya Mahāprabhu; *sasneha*—with affection; *yatane*—with great care; *rūpa*-*gosāñi*—Śrīla Rūpa Gosvāmī; *dui*-*bhāiye*—the two brothers; *karāila* *bhojane*—made eat. ## Translation **Thus Śrī Caitanya Mahāprabhu was offered lunch with great care and affection. The brothers Rūpa Gosvāmī and Śrī Vallabha were also offered food.**