# Cc. Madhya 19.85 > আনন্দিত হঞা ভট্ট দিল দিব্যাসন । > আপনে করিল প্রভুর পাদপ্রক্ষালন ॥৮৫॥ ## Text > ānandita hañā bhaṭṭa dila divyāsana > āpane karila prabhura pāda-prakṣālana ## Synonyms *ānandita hañā*—becoming pleased; *bhaṭṭa*—Vallabha Bhaṭṭācārya; *dila*—gave; *divya-āsana*—a nice sitting place; *āpane*—personally; *karila*—did; *prabhura*—of Śrī Caitanya Mahāprabhu; *pāda-prakṣālana*—washing of the feet. ## Translation **When Śrī Caitanya Mahāprabhu arrived at his home, Vallabha Bhaṭṭācārya, being greatly pleased, offered the Lord a nice sitting place and personally washed His feet.**