# Cc. Madhya 19.77 ## Text > sagaṇe prabhure bhaṭṭa naukāte caḍāñā > bhikṣā dite nija-ghare calilā lañā ## Synonyms *sa*-*gaṇe*—with His associates; *prabhure*—Śrī Caitanya Mahāprabhu; *bhaṭṭa*—Vallabha Bhaṭṭācārya; *naukāte*—a boat; *caḍāñā*—putting aboard; *bhikṣā* *dite*—to offer lunch; *nija*-*ghare*—to his own place; *calilā*—departed; *lañā*—taking. ## Translation **Vallabha Bhaṭṭācārya then put Śrī Caitanya Mahāprabhu and His associates aboard a boat and took them to his own place to offer them lunch.**