# Cc. Madhya 19.77
## Text
> sagaṇe prabhure bhaṭṭa naukāte caḍāñā
> bhikṣā dite nija-ghare calilā lañā
## Synonyms
*sa*-*gaṇe*—with His associates; *prabhure*—Śrī Caitanya Mahāprabhu; *bhaṭṭa*—Vallabha Bhaṭṭācārya; *naukāte*—a boat; *caḍāñā*—putting aboard; *bhikṣā* *dite*—to offer lunch; *nija*-*ghare*—to his own place; *calilā*—departed; *lañā*—taking.
## Translation
**Vallabha Bhaṭṭācārya then put Śrī Caitanya Mahāprabhu and His associates aboard a boat and took them to his own place to offer them lunch.**