# Cc. Madhya 19.70 ## Text > duṅhāra mukhe nirantara kṛṣṇa-nāma śuni' > bhaṭṭa kahe, prabhura kichu iṅgita-bhaṅgī jāni' ## Synonyms *duṅhāra* *mukhe*—in the mouths of both Rūpa Gosvāmī and his brother Vallabha; *nirantara*—continuously; *kṛṣṇa*-*nāma* *śuni'*—hearing the chanting of the holy name of Kṛṣṇa; *bhaṭṭa* *kahe*—Vallabha Bhaṭṭācārya said; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *kichu*—some; *iṅgita*—indications; *bhaṅgī*—hints; *jāni'*—understanding. ## Translation **Hearing the holy name constantly vibrated by the two brothers, Vallabha Bhaṭṭācārya could understand the hints of Śrī Caitanya Mahāprabhu.**