# Cc. Madhya 19.68
> ভট্টের বিস্ময় হৈল, প্রভুর হর্ষ মন ।
> ভট্টেরে কহিলা প্রভু তাঁর বিবরণ ॥৬৮॥
## Text
> bhaṭṭera vismaya haila, prabhura harṣa mana
> bhaṭṭere kahilā prabhu tāṅra vivaraṇa
## Synonyms
*bhaṭṭera*—of Vallabha Bhaṭṭācārya; *vismaya haila*—there was surprise; *prabhura*—of Śrī Caitanya Mahāprabhu; *harṣa*—very happy; *mana*—the mind; *bhaṭṭere kahilā*—said to Vallabha Bhaṭṭācārya; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅra vivaraṇa*—description of Rūpa Gosvāmī.
## Translation
**Vallabha Bhaṭṭācārya was very surprised at this. Śrī Caitanya Mahāprabhu, however, was very pleased, and He therefore spoke to him this description of Rūpa Gosvāmī.**