# Cc. Madhya 19.60
## Text
> triveṇī-upara prabhura vāsā-ghara sthāna
> dui bhāi vāsā kaila prabhu-sannidhāna
## Synonyms
*tri*-*veṇī*-*upara*—on the bank of the confluence of the Yamunā and Ganges; *prabhura*—of Śrī Caitanya Mahāprabhu; *vāsā*-*ghara*—of the residential house; *sthāna*—the place; *dui* *bhāi*—the two brothers; *vāsā* *kaila*—resided; *prabhu*-*sannidhāna*—near Śrī Caitanya Mahāprabhu.
## Translation
**Śrī Caitanya Mahāprabhu selected His residence beside the confluence of the Ganges and Yamunā at a place called Triveṇī. The two brothers-Rūpa Gosvāmī and Śrī Vallabha-selected their residence near the Lord's.**