# Cc. Madhya 19.60 ## Text > triveṇī-upara prabhura vāsā-ghara sthāna > dui bhāi vāsā kaila prabhu-sannidhāna ## Synonyms *tri*-*veṇī*-*upara*—on the bank of the confluence of the Yamunā and Ganges; *prabhura*—of Śrī Caitanya Mahāprabhu; *vāsā*-*ghara*—of the residential house; *sthāna*—the place; *dui* *bhāi*—the two brothers; *vāsā* *kaila*—resided; *prabhu*-*sannidhāna*—near Śrī Caitanya Mahāprabhu. ## Translation **Śrī Caitanya Mahāprabhu selected His residence beside the confluence of the Ganges and Yamunā at a place called Triveṇī. The two brothers-Rūpa Gosvāmī and Śrī Vallabha-selected their residence near the Lord's.**