# Cc. Madhya 19.58 > মধ্যাহ্ন করিতে বিপ্র প্রভুরে কহিলা । > রূপ-গোসাঞি সে-দিবস তথাঞি রহিলা ॥৫৮॥ ## Text > madhyāhna karite vipra prabhure kahilā > rūpa-gosāñi se-divasa tathāñi rahilā ## Synonyms *madhyāhna karite*—to accept lunch; *vipra*—the *brāhmaṇa* of Deccan; *prabhure*—Śrī Caitanya Mahāprabhu; *kahilā*—requested; *rūpa-gosāñi*—Rūpa Gosvāmī; *se-divasa*—that day; *tathāñi*—there; *rahilā*—remained. ## Translation **Śrī Caitanya Mahāprabhu was then requested by the brāhmaṇa to accept His lunch. Rūpa Gosvāmī also remained there that day.**