# Cc. Madhya 19.58
> মধ্যাহ্ন করিতে বিপ্র প্রভুরে কহিলা ।
> রূপ-গোসাঞি সে-দিবস তথাঞি রহিলা ॥৫৮॥
## Text
> madhyāhna karite vipra prabhure kahilā
> rūpa-gosāñi se-divasa tathāñi rahilā
## Synonyms
*madhyāhna karite*—to accept lunch; *vipra*—the *brāhmaṇa* of Deccan; *prabhure*—Śrī Caitanya Mahāprabhu; *kahilā*—requested; *rūpa-gosāñi*—Rūpa Gosvāmī; *se-divasa*—that day; *tathāñi*—there; *rahilā*—remained.
## Translation
**Śrī Caitanya Mahāprabhu was then requested by the brāhmaṇa to accept His lunch. Rūpa Gosvāmī also remained there that day.**