# Cc. Madhya 19.45
## Text
> vipra-gṛhe āsi' prabhu nibhṛte vasilā
> śrī-rūpa-vallabha duṅhe āsiyā mililā
## Synonyms
*vipra*-*gṛhe*—to the house of that *brāhmaṇa*; *āsi'*—coming; *prabhu*—Śrī Caitanya Mahāprabhu; *nibhṛte*—in a solitary place; *vasilā*—sat down; *śrī*-*rūpa*-*vallabha*—the two brothers Rūpa Gosvāmī and Śrī Vallabha; *duṅhe*—both of them; *āsiyā*—coming; *mililā*—met Him.
## Translation
**While Śrī Caitanya Mahāprabhu was sitting in a solitary place in the home of that Deccan brāhmaṇa, Rūpa Gosvāmī and Śrī Vallabha [Anupama Mallika] came to meet Him.**