# Cc. Madhya 19.30
## Text
> tabe tāṅre bāndhi' rākhi' karilā gamana
> ethā nīlācala haite prabhu calilā vṛndāvana
## Synonyms
*tabe*—thereafter; *tāṅre*—him; *bāndhi'*—arresting; *rākhi'*—keeping; *karilā* *gamana*—he went away; *ethā*—at this time; *nīlācala* *haite*—from Jagannātha Purī; *prabhu*—Śrī Caitanya Mahāprabhu; *calilā* *vṛndāvana*—departed for Vṛndāvana.
## Translation
**The Nawab again arrested Sanātana Gosvāmī and kept him in prison. At this time, Śrī Caitanya Mahāprabhu departed for Vṛndāvana from Jagannātha Purī.**