# Cc. Madhya 19.30 ## Text > tabe tāṅre bāndhi' rākhi' karilā gamana > ethā nīlācala haite prabhu calilā vṛndāvana ## Synonyms *tabe*—thereafter; *tāṅre*—him; *bāndhi'*—arresting; *rākhi'*—keeping; *karilā* *gamana*—he went away; *ethā*—at this time; *nīlācala* *haite*—from Jagannātha Purī; *prabhu*—Śrī Caitanya Mahāprabhu; *calilā* *vṛndāvana*—departed for Vṛndāvana. ## Translation **The Nawab again arrested Sanātana Gosvāmī and kept him in prison. At this time, Śrī Caitanya Mahāprabhu departed for Vṛndāvana from Jagannātha Purī.**