# Cc. Madhya 19.254
> মহাপ্রভু আইলা শুনি’ শিষ্ট শিষ্ট জন ।
> ব্রাহ্মণ, ক্ষত্রিয় আসি’ করেন দরশন ॥২৫৪॥
## Text
> mahāprabhu āilā śuni' śiṣṭa śiṣṭa jana
> brāhmaṇa, kṣatriya āsi' karena daraśana
## Synonyms
*mahāprabhu āilā*—Śrī Caitanya Mahāprabhu has arrived; *śuni'*—hearing; *śiṣṭa śiṣṭa jana*—all respectable persons; *brāhmaṇa*—belonging to the brāhmaṇa community; *kṣatriya*—belonging to the kṣatriya community; *āsi'*—coming; *karena daraśana*—see.
## Translation
**Hearing that Śrī Caitanya Mahāprabhu had come, all the respectable members of the brāhmaṇa and kṣatriya communities came to see Him.**