# Cc. Madhya 19.251
> প্রভু জানেন — দিন পাঁচ-সাত সে রহিব ।
> সন্ন্যাসীর সঙ্গে ভিক্ষা কাহাঁ না করিব ॥২৫১॥
## Text
> prabhu jānena—dina pāṅca-sāta se rahiba
> sannyāsīra saṅge bhikṣā kāhāṅ nā kariba
## Synonyms
*prabhu*—Śrī Caitanya Mahāprabhu; *jānena*—knows; *dina*—days; *pāṅca-sāta*—five days or at the most a week; *se*—that; *rahiba*—I shall stay; *sannyāsīra saṅge*—with other Māyāvādī *sannyāsīs*; *bhikṣā*—lunch; *kāhāṅ*—at any time; *nā kariba*—I shall not take.
## Translation
**It was known to Śrī Caitanya Mahāprabhu that He would remain there only five or seven days. He would not accept any invitation that involved Māyāvādī sannyāsīs.**