# Cc. Madhya 19.133 > চৈতন্যের কৃপা রূপ লিখিয়াছেন আপনে । > রসামৃতসিন্ধু-গ্রন্থের মঙ্গলাচরণে ॥১৩৩॥ ## Text > caitanyera kṛpā rūpa likhiyāchena āpane > rasāmṛta-sindhu-granthera maṅgalācaraṇe ## Synonyms *caitanyera*—of Lord Śrī Caitanya Mahāprabhu; *kṛpā*—the mercy; *rūpa*—Śrīla Rūpa Gosvāmī; *likhiyāchena*—has written; *āpane*—personally; *rasāmṛta-sindhu-granthera*—of the book known as *Bhakti-rasāmṛta-sindhu*; *maṅgala-ācaraṇe*—in the auspicious introduction. ## Translation **Śrīla Rūpa Gosvāmī has personally spoken about the mercy of Śrī Caitanya Mahāprabhu in his auspicious introduction to his book Bhakti-rasāmṛta-sindhu [1.1.2].**