# Cc. Madhya 19.123
## Text
> mahāprabhura yata baḍa baḍa bhakta mātra
> rūpa-sanātana—sabāra kṛpā-gaurava-pātra
## Synonyms
*mahāprabhura*—of Śrī Caitanya Mahāprabhu; *yata*—all; *baḍa* *baḍa*—great, great; *bhakta*—devotees; *mātra*—up to; *rūpa*-*sanātana*—Śrīla Rūpa Gosvāmī and Śrīla Sanātana Gosvāmī; *sabāra*—of everyone; *kṛpā*—of the mercy; *gaurava*—and honor; *pātra*—objects.
## Translation
**Śrīla Rūpa Gosvāmī and Sanātana Gosvāmī were the objects of love and honor for all the great stalwart devotees of Śrī Caitanya Mahāprabhu.**