# Cc. Madhya 19.116 ## Text > rāmānanda-pāśe yata siddhānta śunilā > rūpe kṛpā kari' tāhā saba sañcārilā ## Synonyms *rāmānanda*-*pāśe*—from Rāmānanda Rāya; *yata*—all; *siddhānta*—the ultimate conclusions; *śunilā*—he heard; *rūpe*—unto Śrī Rūpa Gosvāmī; *kṛpā* *kari'*—showing His causeless mercy; *tāhā* *saba*—all those; *sañcārilā*—infused. ## Translation **Śrī Caitanya Mahāprabhu taught Rūpa Gosvāmī all the conclusions He had heard from Rāmānanda Rāya and duly empowered him so that he could understand them.**