# Cc. Madhya 19.116
## Text
> rāmānanda-pāśe yata siddhānta śunilā
> rūpe kṛpā kari' tāhā saba sañcārilā
## Synonyms
*rāmānanda*-*pāśe*—from Rāmānanda Rāya; *yata*—all; *siddhānta*—the ultimate conclusions; *śunilā*—he heard; *rūpe*—unto Śrī Rūpa Gosvāmī; *kṛpā* *kari'*—showing His causeless mercy; *tāhā* *saba*—all those; *sañcārilā*—infused.
## Translation
**Śrī Caitanya Mahāprabhu taught Rūpa Gosvāmī all the conclusions He had heard from Rāmānanda Rāya and duly empowered him so that he could understand them.**