# Cc. Madhya 19.113
## Text
> gaṅgā-pathe mahāprabhure naukāte vasāñā
> prayāge āilā bhaṭṭa gosāñire lañā
## Synonyms
*gaṅgā*-*pathe*—on the Ganges; *mahāprabhure*—Śrī Caitanya Mahāprabhu; *naukāte* *vasāñā*—making to sit down on the boat; *prayāge* *āilā*—went to Prayāga; *bhaṭṭa*—Vallabha Bhaṭṭa; *gosāñire* *lañā*—with Śrī Caitanya Mahāprabhu.
## Translation
**Vallabha Bhaṭṭācārya avoided the River Yamunā. Putting the Lord on a boat in the River Ganges, he went with Him to Prayāga.**