# Cc. Madhya 19.113 ## Text > gaṅgā-pathe mahāprabhure naukāte vasāñā > prayāge āilā bhaṭṭa gosāñire lañā ## Synonyms *gaṅgā*-*pathe*—on the Ganges; *mahāprabhure*—Śrī Caitanya Mahāprabhu; *naukāte* *vasāñā*—making to sit down on the boat; *prayāge* *āilā*—went to Prayāga; *bhaṭṭa*—Vallabha Bhaṭṭa; *gosāñire* *lañā*—with Śrī Caitanya Mahāprabhu. ## Translation **Vallabha Bhaṭṭācārya avoided the River Yamunā. Putting the Lord on a boat in the River Ganges, he went with Him to Prayāga.**