# Cc. Madhya 19.110 ## Text > brāhmaṇa-sakala karena prabhura nimantraṇa > vallabha-bhaṭṭa tāṅ-sabāre karena nivāraṇa ## Synonyms *brāhmaṇa*-*sakala*—all the *brāhmaṇas* of that village; *karena*—make; *prabhura*—of Śrī Caitanya Mahāprabhu; *nimantraṇa*—invitations; *vallabha*-*bhaṭṭa*—Vallabha Bhaṭṭācārya; *tāṅ*-*sabāre*—all of them; *karena*—does; *nivāraṇa*—forbidding. ## Translation **All the brāhmaṇas of the village were anxious to extend invitations to the Lord, but Vallabha Bhaṭṭācārya forbade them to do so.**