# Cc. Madhya 19.110 > ব্রাহ্মণসকল করেন প্রভুর নিমন্ত্রণ । > বল্লভ-ভট্ট তাঁ-সবারে করেন নিবারণ ॥১১০॥ ## Text > brāhmaṇa-sakala karena prabhura nimantraṇa > vallabha-bhaṭṭa tāṅ-sabāre karena nivāraṇa ## Synonyms *brāhmaṇa-sakala*—all the *brāhmaṇas* of that village; *karena*—make; *prabhura*—of Śrī Caitanya Mahāprabhu; *nimantraṇa*—invitations; *vallabha-bhaṭṭa*—Vallabha Bhaṭṭācārya; *tāṅ-sabāre*—all of them; *karena*—does; *nivāraṇa*—forbidding. ## Translation **All the brāhmaṇas of the village were anxious to extend invitations to the Lord, but Vallabha Bhaṭṭācārya forbade them to do so.**