# Cc. Madhya 19.101 > প্রভু কহে, — উপাধ্যায়, শ্রেষ্ঠ মান’ কায় ? > ‘শ্যামমেব পরং রূপং’ — কহে উপাধ্যায় ॥১০১॥ ## Text > prabhu kahe,—upādhyāya, śreṣṭha māna' kāya? > 'śyāmam eva paraṁ rūpaṁ'—kahe upādhyāya ## Synonyms *prabhu kahe*—Śrī Caitanya Mahāprabhu inquired; *upādhyāya*—My dear Upādhyāya; *śreṣṭha*—the supermost; *māna'*—you consider; *kāya*—what; *śyāmam*—Śyāmasundara, Kṛṣṇa; *eva*—certainly; *param rūpam*—the supreme form; *kahe*—replied; *upādhyāya*—Raghupati Upādhyāya. ## Translation **Śrī Caitanya Mahāprabhu asked Raghupati Upādhyāya, "According to your decision, who is the foremost being?" Raghupati Upādhyāya replied, "Lord Śyāmasundara is the supreme form."**