# Cc. Madhya 19.10
> শ্রীরূপ শুনিল প্রভুর নীলাদ্রি-গমন ।
> বনপথে যাবেন প্রভু শ্রীবৃন্দাবন ॥১০॥
## Text
> śrī-rūpa śunila prabhura nīlādri-gamana
> vana-pathe yābena prabhu śrī-vṛndāvana
## Synonyms
*śrī-rūpa*—Śrīla Rūpa Gosvāmī; *śunila*—heard; *prabhura*—of Śrī Caitanya Mahāprabhu; *nīlādri-gamana*—departure for Jagannātha Purī; *vana-pathe*—on the path through the forest; *yābena*—will go; *prabhu*—Śrī Caitanya Mahāprabhu; *śrī-vṛndāvana*—to Vṛndāvana.
## Translation
**Śrī Rūpa Gosvāmī heard that Śrī Caitanya Mahāprabhu had returned to Jagannātha Purī and was preparing to go to Vṛndāvana through the forest.**