# Cc. Madhya 18.89 ## Text > prabhu-saṅge madhyāhne akrūra tīrthe āilā > prabhura avaśiṣṭa-pātra-prasāda pāilā ## Synonyms *prabhu*-*saṅge*—with the Lord; *madhyāhne*—in the afternoon; *akrūra* *tīrthe*—to Akrūra-tīrtha; *āilā*—came; *prabhura*—of Śrī Caitanya Mahāprabhu; *avaśiṣṭa*-*pātra*-*prasāda*—remnants of food; *pāilā*—got. ## Translation **Kṛṣṇadāsa returned to Akrūra-tīrtha with the Lord, and remnants of the Lord's food were given to him.**