# Cc. Madhya 18.89
> প্রভু-সঙ্গে মধ্যাহ্নে অক্রূর তীর্থে আইলা ।
> প্ৰভুর অবশিষ্টপাত্র-প্রসাদ পাইলা ॥৮৯॥
## Text
> prabhu-saṅge madhyāhne akrūra tīrthe āilā
> prabhura avaśiṣṭa-pātra-prasāda pāilā
## Synonyms
*prabhu-saṅge*—with the Lord; *madhyāhne*—in the afternoon; *akrūra tīrthe*—to Akrūra-tīrtha; *āilā*—came; *prabhura*—of Śrī Caitanya Mahāprabhu; *avaśiṣṭa-pātra-prasāda*—remnants of food; *pāilā*—got.
## Translation
**Kṛṣṇadāsa returned to Akrūra-tīrtha with the Lord, and remnants of the Lord's food were given to him.**