# Cc. Madhya 18.80
> বৃন্দাবনে আসি’ প্রভু বসিয়া একান্ত । নামসংকীর্তন করে মধ্যাহ্ন-পর্যন্ত ॥৮০॥
## Text
> vṛndāvane āsi' prabhu vasiyā ekānta
> nāma-saṅkīrtana kare madhyāhna-paryanta
## Synonyms
*vṛndāvane āsi'*—coming to Vṛndāvana; *prabhu*—Śrī Caitanya Mahāprabhu; *vasiyā*—sitting; *ekānta*—in a solitary place; *nāma-saṅkīrtana kare*—performs chanting of the holy name; *madhyāhna-paryanta*—until noon.
## Translation
**Therefore Śrī Caitanya Mahāprabhu would go to Vṛndāvana and sit in a solitary place. It was there that He chanted the holy name until noon.**