# Cc. Madhya 18.80 ## Text > vṛndāvane āsi' prabhu vasiyā ekānta > nāma-saṅkīrtana kare madhyāhna-paryanta ## Synonyms *vṛndāvane* *āsi'*—coming to Vṛndāvana; *prabhu*—Śrī Caitanya Mahāprabhu; *vasiyā*—sitting; *ekānta*—in a solitary place; *nāma*-*saṅkīrtana* *kare*—performs chanting of the holy name; *madhyāhna*-*paryanta*—until noon. ## Translation **Therefore Śrī Caitanya Mahāprabhu would go to Vṛndāvana and sit in a solitary place. It was there that He chanted the holy name until noon.**