# Cc. Madhya 18.80 > বৃন্দাবনে আসি’ প্রভু বসিয়া একান্ত । নামসংকীর্তন করে মধ্যাহ্ন-পর্যন্ত ॥৮০॥ ## Text > vṛndāvane āsi' prabhu vasiyā ekānta > nāma-saṅkīrtana kare madhyāhna-paryanta ## Synonyms *vṛndāvane āsi'*—coming to Vṛndāvana; *prabhu*—Śrī Caitanya Mahāprabhu; *vasiyā*—sitting; *ekānta*—in a solitary place; *nāma-saṅkīrtana kare*—performs chanting of the holy name; *madhyāhna-paryanta*—until noon. ## Translation **Therefore Śrī Caitanya Mahāprabhu would go to Vṛndāvana and sit in a solitary place. It was there that He chanted the holy name until noon.**