# Cc. Madhya 18.8
## Text
> yathā rādhā priyā viṣṇos
> tasyāḥ kuṇḍaṁ priyaṁ tathā
> sarva-gopīṣu saivaikā
> viṣṇor atyanta-vallabhā
## Synonyms
*yathā*—as; *rādhā*—Śrīmatī Rādhārāṇī; *priyā*—beloved; *viṣṇoḥ*—of Lord Kṛṣṇa; *tasyāḥ*—Her; *kuṇḍam*—lake; *priyam*—very dear; *tathā*—similarly; *sarva*-*gopīṣu*—among all the *gopīs*; *sā*—She; *eva*—certainly; *ekā*—alone; *viṣṇoḥ*—of Lord Kṛṣṇa; *atyanta*—very much; *vallabhā*—dear.
## Translation
**“ 'Śrīmatī Rādhārāṇī is most dear to Lord Kṛṣṇa, and Her lake known as Rādhā-kuṇḍa is also very dear to Him. Of all the gopīs, Śrīmatī Rādhārāṇī is certainly the most beloved.'**
## Purport
This is a verse from the *Padma Purāṇa.*