# Cc. Madhya 18.8 ## Text > yathā rādhā priyā viṣṇos > tasyāḥ kuṇḍaṁ priyaṁ tathā > sarva-gopīṣu saivaikā > viṣṇor atyanta-vallabhā ## Synonyms *yathā*—as; *rādhā*—Śrīmatī Rādhārāṇī; *priyā*—beloved; *viṣṇoḥ*—of Lord Kṛṣṇa; *tasyāḥ*—Her; *kuṇḍam*—lake; *priyam*—very dear; *tathā*—similarly; *sarva*-*gopīṣu*—among all the *gopīs*; *sā*—She; *eva*—certainly; *ekā*—alone; *viṣṇoḥ*—of Lord Kṛṣṇa; *atyanta*—very much; *vallabhā*—dear. ## Translation **“ 'Śrīmatī Rādhārāṇī is most dear to Lord Kṛṣṇa, and Her lake known as Rādhā-kuṇḍa is also very dear to Him. Of all the gopīs, Śrīmatī Rādhārāṇī is certainly the most beloved.'** ## Purport This is a verse from the *Padma Purāṇa.*