# Cc. Madhya 18.7
> সব গোপী হৈতে রাধা কৃষ্ণের প্রেয়সী ।
> তৈছে রাধাকুণ্ড প্রিয় ‘প্রিয়ার সরসী’ ॥৭॥
## Text
> saba gopī haite rādhā kṛṣṇera preyasī
> taiche rādhā-kuṇḍa priya 'priyāra sarasi'
## Synonyms
*saba*—all; *gopī*—the *gopīs*; *haite*—from; *rādhā*—Rādhārāṇī; *kṛṣṇera*—of Lord Kṛṣṇa; *preyasī*—most beloved; *taiche*—similarly; *rādhā-kuṇḍa*—Rādhā-kuṇḍa; *priya*—very dear; *priyāra sarasī*—the lake of the most beloved Rādhārāṇī.
## Translation
**"Of all the gopīs, Rādhārāṇī is the dearmost. Similarly, the lake known as Rādhā-kuṇḍa is very dear to the Lord because it is very dear to Śrīmatī Rādhārāṇī.**