# Cc. Madhya 18.58 ## Text > 'pāvanādi' saba kuṇḍe snāna kariyā > lokere puchila, parvata-upare yāñā ## Synonyms *pāvana*-*ādi*—Pāvana and others; *saba* *kuṇḍe*—in every lake; *snāna* *kariyā*—taking a bath; *lokere* *puchila*—inquired from persons there; *parvata*-*upare* *yāñā*—going up a hill. ## Translation **Śrī Caitanya Mahāprabhu bathed in all the celebrated lakes, beginning with Lake Pāvana. Thereafter He climbed a hill and spoke to the people.** ## Purport The Pāvana-sarovara is described in the *Mathurā-māhātmya:* > pāvane sarasi snātvā > kṛṣṇaṁ nandīśvare girau > dṛṣṭvā nandaṁ yaśodāṁ ca > sarvābhīṣṭam avāpnuyāt