# Cc. Madhya 18.58
> ‘পাবনাদি’ সব কুণ্ডে স্নান করিয়া ।
> লোকেরে পুছিল, পর্বত-উপরে যাঞা ॥৫৮॥
## Text
> 'pāvanādi' saba kuṇḍe snāna kariyā
> lokere puchila, parvata-upare yāñā
## Synonyms
*pāvana-ādi*—Pāvana and others; *saba kuṇḍe*—in every lake; *snāna kariyā*—taking a bath; *lokere puchila*—inquired from persons there; *parvata-upare yāñā*—going up a hill.
## Translation
**Śrī Caitanya Mahāprabhu bathed in all the celebrated lakes, beginning with Lake Pāvana. Thereafter He climbed a hill and spoke to the people.**
## Purport
The Pāvana-sarovara is described in the *Mathurā-māhātmya:*
> pāvane sarasi snātvā
> kṛṣṇaṁ nandīśvare girau
> dṛṣṭvā nandaṁ yaśodāṁ ca
> sarvābhīṣṭam avāpnuyāt