# Cc. Madhya 18.58 > ‘পাবনাদি’ সব কুণ্ডে স্নান করিয়া । > লোকেরে পুছিল, পর্বত-উপরে যাঞা ॥৫৮॥ ## Text > 'pāvanādi' saba kuṇḍe snāna kariyā > lokere puchila, parvata-upare yāñā ## Synonyms *pāvana-ādi*—Pāvana and others; *saba kuṇḍe*—in every lake; *snāna kariyā*—taking a bath; *lokere puchila*—inquired from persons there; *parvata-upare yāñā*—going up a hill. ## Translation **Śrī Caitanya Mahāprabhu bathed in all the celebrated lakes, beginning with Lake Pāvana. Thereafter He climbed a hill and spoke to the people.** ## Purport The Pāvana-sarovara is described in the *Mathurā-māhātmya:* > pāvane sarasi snātvā > kṛṣṇaṁ nandīśvare girau > dṛṣṭvā nandaṁ yaśodāṁ ca > sarvābhīṣṭam avāpnuyāt