# Cc. Madhya 18.58
## Text
> 'pāvanādi' saba kuṇḍe snāna kariyā
> lokere puchila, parvata-upare yāñā
## Synonyms
*pāvana*-*ādi*—Pāvana and others; *saba* *kuṇḍe*—in every lake; *snāna* *kariyā*—taking a bath; *lokere* *puchila*—inquired from persons there; *parvata*-*upare* *yāñā*—going up a hill.
## Translation
**Śrī Caitanya Mahāprabhu bathed in all the celebrated lakes, beginning with Lake Pāvana. Thereafter He climbed a hill and spoke to the people.**
## Purport
The Pāvana-sarovara is described in the *Mathurā-māhātmya:*
> pāvane sarasi snātvā
> kṛṣṇaṁ nandīśvare girau
> dṛṣṭvā nandaṁ yaśodāṁ ca
> sarvābhīṣṭam avāpnuyāt