# Cc. Madhya 18.55
> প্রস্তাবে কহিলুঁ গোপাল-কৃপার আখ্যান ।
> তবে মহাপ্ৰভু গেলা ‘শ্রীকাম্যবন’ ॥৫৫॥
## Text
> prastāve kahiluṅ gopāla-kṛpāra ākhyāna
> tabe mahāprabhu gelā 'śrī-kāmyavana'
## Synonyms
*prastāve*—in the course of the story; *kahiluṅ*—I have stated; *gopāla-kṛpāra*—of the mercy of Gopāla; *ākhyāna*—description; *tabe*—after this; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *gelā*—went; *śrī-kāmya-vana*—to Śrī Kāmyavana.
## Translation
**In the course of this story, I have given a description of Lord Gopāla's mercy. After seeing the Gopāla Deity, Śrī Caitanya Mahāprabhu went to Śrī Kāmyavana.**
## Purport
Kāmyavana is mentioned in the *Ādi-varāha Purāṇa:*
> caturthaṁ kāmyaka-vanaṁ
> vanānāṁ vanam uttamam
> tatra gatvā naro devi
> mama loke mahīyate
In the *Bhakti-ratnākara* (Fifth Wave) it is also said:
> ei kāmyavane kṛṣṇa-līlā manohara
> karibe darśana sthāna kuṇḍa bahutara
> kāmyavane yata tīrtha lekhā nāhi tāra