# Cc. Madhya 18.55 ## Text > prastāve kahiluṅ gopāla-kṛpāra ākhyāna > tabe mahāprabhu gelā 'śrī-kāmyavana' ## Synonyms *prastāve*—in the course of the story; *kahiluṅ*—I have stated; *gopāla*-*kṛpāra*—of the mercy of Gopāla; *ākhyāna*—description; *tabe*—after this; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *gelā*—went; *śrī*-*kāmya*-*vana*—to Śrī Kāmyavana. ## Translation **In the course of this story, I have given a description of Lord Gopāla's mercy. After seeing the Gopāla Deity, Śrī Caitanya Mahāprabhu went to Śrī Kāmyavana.** ## Purport Kāmyavana is mentioned in the *Ādi-varāha Purāṇa:* > caturthaṁ kāmyaka-vanaṁ > vanānāṁ vanam uttamam > tatra gatvā naro devi > mama loke mahīyate In the *Bhakti-ratnākara* (Fifth Wave) it is also said: > ei kāmyavane kṛṣṇa-līlā manohara > karibe darśana sthāna kuṇḍa bahutara > kāmyavane yata tīrtha lekhā nāhi tāra