# Cc. Madhya 18.55 > প্রস্তাবে কহিলুঁ গোপাল-কৃপার আখ্যান । > তবে মহাপ্ৰভু গেলা ‘শ্রীকাম্যবন’ ॥৫৫॥ ## Text > prastāve kahiluṅ gopāla-kṛpāra ākhyāna > tabe mahāprabhu gelā 'śrī-kāmyavana' ## Synonyms *prastāve*—in the course of the story; *kahiluṅ*—I have stated; *gopāla-kṛpāra*—of the mercy of Gopāla; *ākhyāna*—description; *tabe*—after this; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *gelā*—went; *śrī-kāmya-vana*—to Śrī Kāmyavana. ## Translation **In the course of this story, I have given a description of Lord Gopāla's mercy. After seeing the Gopāla Deity, Śrī Caitanya Mahāprabhu went to Śrī Kāmyavana.** ## Purport Kāmyavana is mentioned in the *Ādi-varāha Purāṇa:* > caturthaṁ kāmyaka-vanaṁ > vanānāṁ vanam uttamam > tatra gatvā naro devi > mama loke mahīyate In the *Bhakti-ratnākara* (Fifth Wave) it is also said: > ei kāmyavane kṛṣṇa-līlā manohara > karibe darśana sthāna kuṇḍa bahutara > kāmyavane yata tīrtha lekhā nāhi tāra