# Cc. Madhya 18.32
> প্রাতঃকালে প্রভু ‘মানসগঙ্গা’য় করি’ স্নান ।
> গোবর্ধন-পরিক্রমায় করিলা প্ৰয়াণ ॥৩২॥
## Text
> prātaḥ-kāle prabhu 'mānasa-gaṅgā'ya kari' snāna
> govardhana-parikramāya karilā prayāṇa
## Synonyms
*prātaḥ-kāle*—in the morning; *prabhu*—Śrī Caitanya Mahāprabhu; *mānasa-gaṅgāya*—in the lake named Mānasa-gaṅgā; *kari'*—performing; *snāna*—bathing; *govardhana*—Govardhana Hill; *parikramāya*—in circumambulating; *karilā*—did; *prayāṇa*—starting.
## Translation
**In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill.**