# Cc. Madhya 18.211
> পাঠান-বৈষ্ণব’ বলি, হৈল তাঁর খ্যাতি ।
> সর্বত্র গাহিয়া বুলে মহাপ্রভুর কীর্তি ॥২১১॥
## Text
> pāṭhāna-vaiṣṇava bali' haila tāṅra khyāti
> sarvatra gāhiyā bule mahāprabhura kīrti
## Synonyms
*pāṭhāna-vaiṣṇava bali'*—known as Pāṭhāna Vaiṣṇavas; *haila*—became; *tāṅra*—their; *khyāti*—reputation; *sarvatra*—everywhere; *gāhiyā bule*—travel while chanting; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *kīrti*—glorious activities.
## Translation
**Later these very Pāṭhānas became celebrated as the Pāṭhāna Vaiṣṇavas. They toured all over the country and chanted the glorious activities of Śrī Caitanya Mahāprabhu.**