# Cc. Madhya 18.211 ## Text > pāṭhāna-vaiṣṇava bali' haila tāṅra khyāti > sarvatra gāhiyā bule mahāprabhura kīrti ## Synonyms *pāṭhāna*-*vaiṣṇava* *bali'*—known as Pāṭhāna Vaiṣṇavas; *haila*—became; *tāṅra*—their; *khyāti*—reputation; *sarvatra*—everywhere; *gāhiyā* *bule*—travel while chanting; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *kīrti*—glorious activities. ## Translation **Later these very Pāṭhānas became celebrated as the Pāṭhāna Vaiṣṇavas. They toured all over the country and chanted the glorious activities of Śrī Caitanya Mahāprabhu.**