# Cc. Madhya 18.21
> ভট্টাচার্য ‘ব্রহ্মকুণ্ডে’ পাক যাঞা কৈল ।
> ব্রহ্মকুণ্ডে স্নান করি’ প্রভু ভিক্ষা কৈল ॥২১॥
## Text
> bhaṭṭācārya 'brahma-kuṇḍe' pāka yāñā kaila
> brahma-kuṇḍe snāna kari' prabhu bhikṣā kaila
## Synonyms
*bhaṭṭācārya*—Balabhadra Bhaṭṭācārya; *brahma-kuṇḍe*—at the lake called Brahma-kuṇḍa; *pāka*—cooking; *yāñā*—going there; *kaila*—peformed; *brahma-kuṇḍe*—at Brahma-kuṇḍa; *snāna kari'*—taking a bath; *prabhu*—Śrī Caitanya Mahāprabhu; *bhikṣā kaila*—accepted lunch.
## Translation
**At Brahma-kuṇḍa, Bhaṭṭācārya cooked food, and the Lord, after taking His bath at Brahma-kuṇḍa, accepted His lunch.**