# Cc. Madhya 18.209
> ‘কৃষ্ণ’ বলি’ পড়ে সেই মহাপ্রভুর পায় ।
> প্রভু শ্রীচরণ দিল তাঁহার মাথায় ॥২০৯॥
## Text
> 'kṛṣṇa' bali' paḍe sei mahāprabhura pāya
> prabhu śrī-caraṇa dila tāṅhāra māthāya
## Synonyms
*kṛṣṇa bali'*—chanting the holy name of Kṛṣṇa; *paḍe*—falls down; *sei*—that Vijulī Khān; *mahāprabhura pāya*—at the lotus feet of Śrī Caitanya Mahāprabhu; *prabhu*—Śrī Caitanya Mahāprabhu; *śrī-caraṇa dila*—placed His foot; *tāṅhāra māthāya*—on his head.
## Translation
**Vijulī Khān also fell down at the lotus feet of Śrī Caitanya Mahāprabhu, and the Lord placed His foot on his head.**