# Cc. Madhya 18.157
> এত বলি’ মহাপ্রভুরে নৌকায় বসাঞা ।
> পার করি’ ভট্টাচার্য চলিলা লঞা ॥১৫৭॥
## Text
> eta bali' mahāprabhure naukāya vasāñā
> pāra kari' bhaṭṭācārya calilā lañā
## Synonyms
*eta bali'*—saying this; *mahāprabhure*—Śrī Caitanya Mahāprabhu; *naukāya*—on a boat; *vasāñā*—making sit down; *pāra kari'*—crossing the river; *bhaṭṭācārya*—Balabhadra Bhaṭṭācārya; *calilā*—went; *lañā*—taking.
## Translation
**Saying this, Balabhadra Bhaṭṭācārya made Śrī Caitanya Mahāprabhu sit aboard a boat. After they crossed the river, he took the Lord with him.**