# Cc. Madhya 18.139 ## Text > tabe bhaṭṭācārya sei brāhmaṇe lañā > yukti karilā kichu nibhṛte vasiyā ## Synonyms *tabe*—thereafter; *bhaṭṭācārya*—Bhaṭṭācārya; *sei* *brāhmaṇe*—the Sanoḍiyā *brāhmaṇa*; *lañā*—taking; *yukti* *karilā*—consulted; *kichu*—something; *nibhṛte* *vasiyā*—sitting in a solitary place. ## Translation **After this, Balabhadra Bhaṭṭācārya took the Sanoḍiyā brāhmaṇa to a secluded place and consulted with him.**