# Cc. Madhya 18.139
## Text
> tabe bhaṭṭācārya sei brāhmaṇe lañā
> yukti karilā kichu nibhṛte vasiyā
## Synonyms
*tabe*—thereafter; *bhaṭṭācārya*—Bhaṭṭācārya; *sei* *brāhmaṇe*—the Sanoḍiyā *brāhmaṇa*; *lañā*—taking; *yukti* *karilā*—consulted; *kichu*—something; *nibhṛte* *vasiyā*—sitting in a solitary place.
## Translation
**After this, Balabhadra Bhaṭṭācārya took the Sanoḍiyā brāhmaṇa to a secluded place and consulted with him.**