# Cc. Madhya 18.138
## Text
> dekhi' kṛṣṇadāsa kāndi' phukāra karila
> bhaṭṭācārya śīghra āsi' prabhure uṭhāila
## Synonyms
*dekhi'*—seeing; *kṛṣṇadāsa*—Kṛṣṇadāsa; *kāndi'*—crying; *phu*-*kāra* *karila*—called loudly; *bhaṭṭācārya*—Balabhadra Bhaṭṭācārya; *śīghra*—hastily; *āsi'*—coming; *prabhure* *uṭhāila*—raised Śrī Caitanya Mahāprabhu.
## Translation
**When Kṛṣṇadāsa saw that Caitanya Mahāprabhu was drowning, he cried and shouted very loudly. Balabhadra Bhaṭṭācārya immediately came and pulled the Lord out.**