# Cc. Madhya 18.138 ## Text > dekhi' kṛṣṇadāsa kāndi' phukāra karila > bhaṭṭācārya śīghra āsi' prabhure uṭhāila ## Synonyms *dekhi'*—seeing; *kṛṣṇadāsa*—Kṛṣṇadāsa; *kāndi'*—crying; *phu*-*kāra* *karila*—called loudly; *bhaṭṭācārya*—Balabhadra Bhaṭṭācārya; *śīghra*—hastily; *āsi'*—coming; *prabhure* *uṭhāila*—raised Śrī Caitanya Mahāprabhu. ## Translation **When Kṛṣṇadāsa saw that Caitanya Mahāprabhu was drowning, he cried and shouted very loudly. Balabhadra Bhaṭṭācārya immediately came and pulled the Lord out.**