# Cc. Madhya 18.133
> কান্যকুব্জ-দাক্ষিণাত্যের বৈদিক ব্রাহ্মণ ।
> দৈন্য করি, করে মহাপ্রভুর নিমন্ত্রণ ॥১৩৩॥
## Text
> kānyakubja-dākṣiṇātyera vaidika brāhmaṇa
> dainya kari, kare mahāprabhura nimantraṇa
## Synonyms
*kānyakubja*—brāhmaṇas from Kānyakubja; *dākṣiṇātyera*—certain *brāhmaṇas* from South India; *vaidika*—followers of the Vedic religion; *brāhmaṇa*—*brāhmaṇas*; *dainya kari*—with great humility; *kare*—do; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *nimantraṇa*—invitation.
## Translation
**The brāhmaṇas from different places, such as Kānyakubja and South India, who were all strict followers of the Vedic religion, offered invitations to Śrī Caitanya Mahāprabhu with great humility.**