# Cc. Madhya 18.129
> মাধবপুরীর শিষ্য সেইত ব্রাহ্মণ ।
> মথুরার ঘরে-ঘরে করা’ন নিমন্ত্রণ ॥১২৯॥
## Text
> mādhava-purīra śiṣya seita brāhmaṇa
> mathurāra ghare-ghare karā'na nimantraṇa
## Synonyms
*mādhava-purīra*—of Mādhavendra Purī; *śiṣya*—disciple; *seita*—that; *brāhmaṇa*—*brāhmaṇa*; *mathurāra*—of Mathurā City; *ghare-ghare*—home to home; *karā'na*—causes to make; *nimantraṇa*—invitation.
## Translation
**The brāhmaṇa disciple of Mādhavendra Purī went from house to house in Mathurā and inspired other brāhmaṇas to invite Caitanya Mahāprabhu to their homes.**