# Cc. Madhya 18.12 > শ্রীরাধেব হরেস্তদীয়সরসী প্রেষ্ঠাদ্ভুতৈঃ স্বৈর্গুণৈ- > র্যস্যাং শ্রীযুত-মাধববেন্দুরনিশং প্রীত্যা তয়া ক্রীড়তি ৷ > প্রেমাস্মিন্ বত রাধিকেব লভতে যস্যাং সকৃৎ স্নানকৃৎ > তস্যা বৈ মহিমা তথা মধুরিমা কেনাস্তু বর্ণ্যঃ ক্ষিতৌ ॥১২॥ ## Text > śrī-rādheva hares tadīya-sarasī preṣṭhādbhutaiḥ svair guṇair > yasyāṁ śrī-yuta-mādhavendur aniśaṁ prītyā tayā krīḍati > premāsmin bata rādhikeva labhate yasyāṁ sakṛt snāna-kṛt > tasyā vai mahimā tathā madhurimā kenāstu varṇyaḥ kṣitau ## Synonyms *śrī-rādhā*—Śrīmatī Rādhārāṇī; *iva*—like; *hareḥ*—of Kṛṣṇa; *tadīya*—Her; *sarasī*—lake; *preṣṭhā*—very dear; *adbhutaiḥ*—by wonderful; *svaiḥ*—own; *guṇaiḥ*—transcendental qualities; *yasyām*—in which; *śrī-yuta*—all-opulent; *mādhava*—Śrī Kṛṣṇa; *induḥ*—like the moon; *aniśam*—incessantly; *prītyā*—with great affection; *tayā*—in association with Śrīmatī Rādhārāṇī; *krīḍati*—performs pastimes; *premā*—love; *asmin*—for Lord Kṛṣṇa; *bata*—certainly; *rādhikā iva*—exactly like Śrīmatī Rādhārāṇī; *labhate*—obtains; *yasyām*—in which; *sakṛt*—once; *snāna-kṛt*—one who takes a bath; *tasyāḥ*—of the lake; *vai*—certainly; *mahimā*—glories; *tathā*—as well as; *madhurimā*—sweetness; *kena*—by whom; *astu*—can be; *varṇyaḥ*—described; *kṣitau*—on this earth. ## Translation **“ 'Because of its wonderful transcendental qualities, Rādhā-kuṇḍa is as dear to Kṛṣṇa as Śrīmatī Rādhārāṇī. It was in that lake that the all-opulent Lord Śrī Kṛṣṇa performed His pastimes with Śrīmatī Rādhārāṇī with great pleasure and transcendental bliss. Whoever bathes just once in Rādhā-kuṇḍa attains Śrīmatī Rādhārāṇī's loving attraction for Śrī Kṛṣṇa. Who within this world can describe the glories and sweetness of Śrī Rādhā-kuṇḍa?' "** ## Purport This verse is found in the *Govinda-līlāmṛta* (7.102).